Today we are emphasizing each and every one of the 32
syllables of the very powerful Narasimha we learned last week, where each one
of the 32 syllables is related to a different deity or aspect of God.
This practice of reciting this enhances the power of the
mantra.
The mantra is chanted once, as follows:
OM UGRAM VEERAM MAHA VISHNUM
JWALANTAM SARVATO-MUKHAM
NARASIMHAM BHEESHANAM BHADRAM
MRYTYUM MRYTYUM NAMAMYAHAM
(1) Om Um Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha Brahma tasmai-vai namo namaha
Yascha Brahma tasmai-vai namo namaha
(2) Om Gram Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha Vishnu tasmai-vai namo namaha
Yascha Vishnu tasmai-vai namo namaha
(3) Om Veem Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha Maheshwara tasmai-vai namo namaha
Yascha Maheshwara tasmai-vai namo namaha
(4) Om Rám Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha-Purusha tasmai-vai namo namaha
Yascha-Purusha tasmai-vai namo namaha
(5) Om Mám Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha Eashwara tasmai-vai namo namaha
Yascha Eashwara tasmai-vai namo namaha
(6) Om Haam Om, Yo-Vai Narasimho Devo Bhagavan ,
Ya Saraswati tasmai-vai namo namaha
Ya Saraswati tasmai-vai namo namaha
(7) Om Veém Om, Yo-Vai Narasimho Devo Bhagavan ,
Ya Shree-hi tasmai-vai namo namaha
Ya Shree-hi tasmai-vai namo namaha
(8) Om Shnum Om, Yo-Vai Narasimho Devo Bhagavan ,
Ya Gauri tasmai-vai namo namaha
Ya Gauri tasmai-vai namo namaha
(9) Om Jwám Om, Yo-Vai Narasimho Devo Bhagavan ,
Ya Prakrati tasmai-vai namo namaha
Ya Prakrati tasmai-vai namo namaha
(10) Om Lám Om, Yo-Vai Narasimho Devo Bhagavan ,
Ya Vidhya tasmai-vai namo namaha
Ya Vidhya tasmai-vai namo namaha
(11) Om Thám Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha-Omkara tasmai-vai namo namaha
Yascha-Omkara tasmai-vai namo namaha
(12) Om Sam Om,Yo-Vai Narasimho Devo Bhagavan ,
Ya Sada-Srortha mathras tasmai-vai namo namaha
Ya Sada-Srortha mathras tasmai-vai namo namaha
(13) Om Vám Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha Vedhaa: Sanga sashaka tasmai-vai namo namaha
Yascha Vedhaa: Sanga sashaka tasmai-vai namo namaha
(14) Om Thom Om, Yo-Vai Narasimho Devo Bhagavan ,
Ye-Pancha-khanya tasmai-vai namo namaha
Ye-Pancha-khanya tasmai-vai namo namaha
(15) Om Múm Om, Yo-Vai Narasimho Devo Bhagavan ,
Ya Saptha Vya-Hridaya tasmai-vai namo namaha
Ya Saptha Vya-Hridaya tasmai-vai namo namaha
(16) Om Kám Om, Yo-Vai Narasimho Devo Bhagavan ,
Ye Sashtow Loka-Pala tasmai-vai namo namaha
Ye Sashtow Loka-Pala tasmai-vai namo namaha
(17) Om Nrám Om, Yo-Vai Narasimho Devo Bhagavan ,
Ye Shashtow-Vasava tasmai-vai namo namaha
Ye Shashtow-Vasava tasmai-vai namo namaha
(18) Om Sim Om, Yo-Vai Narasimho Devo Bhagavan ,
yecha-Rudra tasmai-vai namo namaha
yecha-Rudra tasmai-vai namo namaha
(19) Om Hám Om, Yo-Vai Narasimho Devo Bhagavan ,
yecha A-ditya tasmai-vai namo namaha
yecha A-ditya tasmai-vai namo namaha
(20) Om Bheem Om, Yo-Vai Narasimho Devo Bhagavan ,
Ye saAshtou Graha tasmai-vai namo namaha
Ye saAshtou Graha tasmai-vai namo namaha
(21) Om Shám Om,Yo-Vai Narasimho Devo Bhagavan ,
Yani Pancha Maha Bhootani tasmai-vai namo namaha
Yani Pancha Maha Bhootani tasmai-vai namo namaha
(22) Om Nam Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha-Kaala tasmai-vai namo namaha
Yascha-Kaala tasmai-vai namo namaha
(23) Om Bam Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha Manú tasmai-vai namo namaha
Yascha Manú tasmai-vai namo namaha
(24) Om Drahm Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha-Mrithyu tasmai-vai namo namaha
Yascha-Mrithyu tasmai-vai namo namaha
(25) Om Mrím Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha-Yama tasmai-vai namo namaha
Yascha-Yama tasmai-vai namo namaha
(26) Om Tyum Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha-Anthaka tasmai-vai namo namaha
Yascha-Anthaka tasmai-vai namo namaha
(27) Om Mrím Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha-Praana tasmai-vai namo namaha
Yascha-Praana tasmai-vai namo namaha
(28) Om Tyum Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha-Surya tasmai-vai namo namaha
Yascha-Surya tasmai-vai namo namaha
(29) Om Nám Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha Soma tasmai-vai namo namaha
Yascha Soma tasmai-vai namo namaha
(30) Om Mam Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha Virat Purusha tasmai-vai namo namaha
Yascha Virat Purusha tasmai-vai namo namaha
(31) Om Yam Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha-Jeeva tasmai-vai namo namaha
Yascha-Jeeva tasmai-vai namo namaha
(32) Om Ham Om, Yo-Vai Narasimho Devo Bhagavan ,
Yascha-Sarvam tasmai-vai namo namaha
Yascha-Sarvam tasmai-vai namo namaha
OM UGRAM VEERAM MAHA VISHNUM
JWALANTAM SARVATO-MUKHAM
NARASIMHAM BHEESHANAM BHADRAM
MRYTYUM MRYTYUM NAMAMYAHAM
O Lord Vishnu, O Narasimha (Man-Lion God, the
fourth incarnation of MahaVishnu), protect me from death; destroy the death and
bless me with immortality.
May the fire emerging from your mouth reduce
the devil to ashes. Salutations.
Another
translation: ‘I bow down to Naṛasimha who is terrible, valorous, blazing like the fire or the sun,
all-pervading, awful, death of even the god of death, and yet, the
ever-auspicious Mahāvisnu!’
Check out last week’s videos where we learn the 32 syllable
Narasimha Mantra:
To learn how to pronounce this mantra, watch my
YouTube video:
To learn more about Sanskrit mantras, please visit my
blog:
http://letstalkaboutmantras.blogspot.com/
http://letstalkaboutmantras.blogspot.com/
Also, you can watch the first video in this channel:
https://www.youtube.com/watch?v=urGpWdPQYqk&t=11s
https://www.youtube.com/watch?v=urGpWdPQYqk&t=11s
Thank you once more for following me on facebook
and twitter .
Para Español visita:
Have a blessed day...
TaTha-Stu! (So be it)
Shivani Ma
No comments:
Post a Comment